A 583-7 Siddhāntakaumudī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 583/7
Title: Siddhāntakaumudī
Dimensions: 27.5 x 11.5 cm x 255 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/2624
Remarks:


Reel No. A 583-7 Inventory No. 64544

Title Siddhāntakaumudī

Author Bhaṭṭojidīkṣita

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.5 x 11.5 cm

Folios 255

Lines per Folio 10

Foliation figures in both margins on the verso in the left hand under the abbreviation kṛ. ta and in the right hand margin under the word rāma

Place of Deposit NAK

Accession No. 4/2624

Manuscript Features

Siddhāntakaumudī

Excerpts

Beginning

śrīgaṇeśāya namaḥ

śrīmate rāmānujāya namaḥ

samastajagatām īśau jagadānaṃdakārakau

jaganījanakau vande pārvatīparameśvarau

kṛdati⟨|⟩ṭhiti ti+ntapratyayasya kṛtsaṃjñākaraṇāt kṛtāṃ tiṅ jñānādhīnajñānatvāt viṅnirūpaṇānaṃtaram eva kṛtāṃ nirūpaṇam ucitam iti tiḍo nirūpya kṛto nirūpayituṃ āha dhātoḥ nanu tiṅnirūpaṇāt prāg eva spṛśoʼ nudakechin. (fol. 1v1–4)

End

yadadhikaraṇavacanāyāṃ varttipadānāṃ vahvarthatvāt sautratvād vā syād eva luk ato vyācaṣṭe bhārgavaś ced iti vākyaś ced iti ca anādir iti aśvatthāsraḥ pitā yo mahābhārate prasiddhas tadapekṣayāʼ nya evāyaṃ droṇa ity arthaḥ aśvatthāmnī(!)tyādi droṇācāryasyānaṃ narāya†tye† aśvasthāmni droṇāyana itiṣv ayogo bhāṣyo [ʼ]stu ity arthaḥ anṛṣyā anṛṣayeti paṃcamyāḥ so tro luk a (fol. 54v8–10)

Colophon

 (fol. )

Microfilm Details

Reel No. A 583/7

Date of Filming 27-05-1973

Exposures 406

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 01-04-2009

Bibliography